ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥
Sarvlokasya Jananeem Sarvsaukhyapradaayineem । Sarvdevmayeemeeshaam Deveemaavaahayaamyaham ॥
Om Taam Ma Aavah Jaatavedo Lakshmeemanapagaamineem । Yasyaam Hiranyam Vindeyam Gaamashvam Purushaanaham ॥
2. ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्मयै नम:॥
Om Shreem Hreem Shreem Kamale Kamalalaye Praseed Praseed
Om Shreem Hreem Shreem Mahalakshmaye Namah॥
3. ॐ श्री महालक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ॥
Om Shree Mahalakshmyai Cha Vidmahe Vishnu Patnyai Cha Dheemahi Tanno Lakshmi Prachodayat Om॥
4. तप्तकाश्चनवर्णाभं मुक्तामणिविराजितम् । अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥
ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥Taptkaashchanavanaarbham Muktaamaniviraajitam |Amalam Kamalam Divyamaasanam Pratigrihyataam ॥
Om Ashvapurvaam Rathmadhyaam Hastinaadapramodineem |Shriyam Deveemupahvaye Shrirmaa Devee Jushataam ॥
Om Ashvapurvaam Rathmadhyaam Hastinaadapramodineem |Shriyam Deveemupahvaye Shrirmaa Devee Jushataam ॥
No comments:
Post a Comment